Declension table of vidhūta

Deva

NeuterSingularDualPlural
Nominativevidhūtam vidhūte vidhūtāni
Vocativevidhūta vidhūte vidhūtāni
Accusativevidhūtam vidhūte vidhūtāni
Instrumentalvidhūtena vidhūtābhyām vidhūtaiḥ
Dativevidhūtāya vidhūtābhyām vidhūtebhyaḥ
Ablativevidhūtāt vidhūtābhyām vidhūtebhyaḥ
Genitivevidhūtasya vidhūtayoḥ vidhūtānām
Locativevidhūte vidhūtayoḥ vidhūteṣu

Compound vidhūta -

Adverb -vidhūtam -vidhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria