Declension table of vidhama

Deva

MasculineSingularDualPlural
Nominativevidhamaḥ vidhamau vidhamāḥ
Vocativevidhama vidhamau vidhamāḥ
Accusativevidhamam vidhamau vidhamān
Instrumentalvidhamena vidhamābhyām vidhamaiḥ vidhamebhiḥ
Dativevidhamāya vidhamābhyām vidhamebhyaḥ
Ablativevidhamāt vidhamābhyām vidhamebhyaḥ
Genitivevidhamasya vidhamayoḥ vidhamānām
Locativevidhame vidhamayoḥ vidhameṣu

Compound vidhama -

Adverb -vidhamam -vidhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria