Declension table of vicyuta

Deva

MasculineSingularDualPlural
Nominativevicyutaḥ vicyutau vicyutāḥ
Vocativevicyuta vicyutau vicyutāḥ
Accusativevicyutam vicyutau vicyutān
Instrumentalvicyutena vicyutābhyām vicyutaiḥ vicyutebhiḥ
Dativevicyutāya vicyutābhyām vicyutebhyaḥ
Ablativevicyutāt vicyutābhyām vicyutebhyaḥ
Genitivevicyutasya vicyutayoḥ vicyutānām
Locativevicyute vicyutayoḥ vicyuteṣu

Compound vicyuta -

Adverb -vicyutam -vicyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria