Declension table of vicitraśākayūṣabhakṣya

Deva

NeuterSingularDualPlural
Nominativevicitraśākayūṣabhakṣyam vicitraśākayūṣabhakṣye vicitraśākayūṣabhakṣyāṇi
Vocativevicitraśākayūṣabhakṣya vicitraśākayūṣabhakṣye vicitraśākayūṣabhakṣyāṇi
Accusativevicitraśākayūṣabhakṣyam vicitraśākayūṣabhakṣye vicitraśākayūṣabhakṣyāṇi
Instrumentalvicitraśākayūṣabhakṣyeṇa vicitraśākayūṣabhakṣyābhyām vicitraśākayūṣabhakṣyaiḥ
Dativevicitraśākayūṣabhakṣyāya vicitraśākayūṣabhakṣyābhyām vicitraśākayūṣabhakṣyebhyaḥ
Ablativevicitraśākayūṣabhakṣyāt vicitraśākayūṣabhakṣyābhyām vicitraśākayūṣabhakṣyebhyaḥ
Genitivevicitraśākayūṣabhakṣyasya vicitraśākayūṣabhakṣyayoḥ vicitraśākayūṣabhakṣyāṇām
Locativevicitraśākayūṣabhakṣye vicitraśākayūṣabhakṣyayoḥ vicitraśākayūṣabhakṣyeṣu

Compound vicitraśākayūṣabhakṣya -

Adverb -vicitraśākayūṣabhakṣyam -vicitraśākayūṣabhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria