Declension table of vicatura

Deva

MasculineSingularDualPlural
Nominativevicaturaḥ vicaturau vicaturāḥ
Vocativevicatura vicaturau vicaturāḥ
Accusativevicaturam vicaturau vicaturān
Instrumentalvicatureṇa vicaturābhyām vicaturaiḥ vicaturebhiḥ
Dativevicaturāya vicaturābhyām vicaturebhyaḥ
Ablativevicaturāt vicaturābhyām vicaturebhyaḥ
Genitivevicaturasya vicaturayoḥ vicaturāṇām
Locativevicature vicaturayoḥ vicatureṣu

Compound vicatura -

Adverb -vicaturam -vicaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria