Declension table of vibhūtipāda

Deva

MasculineSingularDualPlural
Nominativevibhūtipādaḥ vibhūtipādau vibhūtipādāḥ
Vocativevibhūtipāda vibhūtipādau vibhūtipādāḥ
Accusativevibhūtipādam vibhūtipādau vibhūtipādān
Instrumentalvibhūtipādena vibhūtipādābhyām vibhūtipādaiḥ vibhūtipādebhiḥ
Dativevibhūtipādāya vibhūtipādābhyām vibhūtipādebhyaḥ
Ablativevibhūtipādāt vibhūtipādābhyām vibhūtipādebhyaḥ
Genitivevibhūtipādasya vibhūtipādayoḥ vibhūtipādānām
Locativevibhūtipāde vibhūtipādayoḥ vibhūtipādeṣu

Compound vibhūtipāda -

Adverb -vibhūtipādam -vibhūtipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria