Declension table of vibhūti

Deva

FeminineSingularDualPlural
Nominativevibhūtiḥ vibhūtī vibhūtayaḥ
Vocativevibhūte vibhūtī vibhūtayaḥ
Accusativevibhūtim vibhūtī vibhūtīḥ
Instrumentalvibhūtyā vibhūtibhyām vibhūtibhiḥ
Dativevibhūtyai vibhūtaye vibhūtibhyām vibhūtibhyaḥ
Ablativevibhūtyāḥ vibhūteḥ vibhūtibhyām vibhūtibhyaḥ
Genitivevibhūtyāḥ vibhūteḥ vibhūtyoḥ vibhūtīnām
Locativevibhūtyām vibhūtau vibhūtyoḥ vibhūtiṣu

Compound vibhūti -

Adverb -vibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria