Declension table of vibhutā

Deva

FeminineSingularDualPlural
Nominativevibhutā vibhute vibhutāḥ
Vocativevibhute vibhute vibhutāḥ
Accusativevibhutām vibhute vibhutāḥ
Instrumentalvibhutayā vibhutābhyām vibhutābhiḥ
Dativevibhutāyai vibhutābhyām vibhutābhyaḥ
Ablativevibhutāyāḥ vibhutābhyām vibhutābhyaḥ
Genitivevibhutāyāḥ vibhutayoḥ vibhutānām
Locativevibhutāyām vibhutayoḥ vibhutāsu

Adverb -vibhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria