Declension table of vibhramaviveka

Deva

MasculineSingularDualPlural
Nominativevibhramavivekaḥ vibhramavivekau vibhramavivekāḥ
Vocativevibhramaviveka vibhramavivekau vibhramavivekāḥ
Accusativevibhramavivekam vibhramavivekau vibhramavivekān
Instrumentalvibhramavivekeṇa vibhramavivekābhyām vibhramavivekaiḥ vibhramavivekebhiḥ
Dativevibhramavivekāya vibhramavivekābhyām vibhramavivekebhyaḥ
Ablativevibhramavivekāt vibhramavivekābhyām vibhramavivekebhyaḥ
Genitivevibhramavivekasya vibhramavivekayoḥ vibhramavivekāṇām
Locativevibhramaviveke vibhramavivekayoḥ vibhramavivekeṣu

Compound vibhramaviveka -

Adverb -vibhramavivekam -vibhramavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria