Declension table of vibhrāja

Deva

NeuterSingularDualPlural
Nominativevibhrājam vibhrāje vibhrājāni
Vocativevibhrāja vibhrāje vibhrājāni
Accusativevibhrājam vibhrāje vibhrājāni
Instrumentalvibhrājena vibhrājābhyām vibhrājaiḥ
Dativevibhrājāya vibhrājābhyām vibhrājebhyaḥ
Ablativevibhrājāt vibhrājābhyām vibhrājebhyaḥ
Genitivevibhrājasya vibhrājayoḥ vibhrājānām
Locativevibhrāje vibhrājayoḥ vibhrājeṣu

Compound vibhrāja -

Adverb -vibhrājam -vibhrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria