सुबन्तावली विभ्रंशितज्ञान

Roma

पुमान्एकद्विबहु
प्रथमाविभ्रंशितज्ञानः विभ्रंशितज्ञानौ विभ्रंशितज्ञानाः
सम्बोधनम्विभ्रंशितज्ञान विभ्रंशितज्ञानौ विभ्रंशितज्ञानाः
द्वितीयाविभ्रंशितज्ञानम् विभ्रंशितज्ञानौ विभ्रंशितज्ञानान्
तृतीयाविभ्रंशितज्ञानेन विभ्रंशितज्ञानाभ्याम् विभ्रंशितज्ञानैः विभ्रंशितज्ञानेभिः
चतुर्थीविभ्रंशितज्ञानाय विभ्रंशितज्ञानाभ्याम् विभ्रंशितज्ञानेभ्यः
पञ्चमीविभ्रंशितज्ञानात् विभ्रंशितज्ञानाभ्याम् विभ्रंशितज्ञानेभ्यः
षष्ठीविभ्रंशितज्ञानस्य विभ्रंशितज्ञानयोः विभ्रंशितज्ञानानाम्
सप्तमीविभ्रंशितज्ञाने विभ्रंशितज्ञानयोः विभ्रंशितज्ञानेषु

समास विभ्रंशितज्ञान

अव्यय ॰विभ्रंशितज्ञानम् ॰विभ्रंशितज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria