Declension table of vibhāgin

Deva

NeuterSingularDualPlural
Nominativevibhāgi vibhāginī vibhāgīni
Vocativevibhāgin vibhāgi vibhāginī vibhāgīni
Accusativevibhāgi vibhāginī vibhāgīni
Instrumentalvibhāginā vibhāgibhyām vibhāgibhiḥ
Dativevibhāgine vibhāgibhyām vibhāgibhyaḥ
Ablativevibhāginaḥ vibhāgibhyām vibhāgibhyaḥ
Genitivevibhāginaḥ vibhāginoḥ vibhāginām
Locativevibhāgini vibhāginoḥ vibhāgiṣu

Compound vibhāgi -

Adverb -vibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria