Declension table of viṭṭhala

Deva

MasculineSingularDualPlural
Nominativeviṭṭhalaḥ viṭṭhalau viṭṭhalāḥ
Vocativeviṭṭhala viṭṭhalau viṭṭhalāḥ
Accusativeviṭṭhalam viṭṭhalau viṭṭhalān
Instrumentalviṭṭhalena viṭṭhalābhyām viṭṭhalaiḥ viṭṭhalebhiḥ
Dativeviṭṭhalāya viṭṭhalābhyām viṭṭhalebhyaḥ
Ablativeviṭṭhalāt viṭṭhalābhyām viṭṭhalebhyaḥ
Genitiveviṭṭhalasya viṭṭhalayoḥ viṭṭhalānām
Locativeviṭṭhale viṭṭhalayoḥ viṭṭhaleṣu

Compound viṭṭhala -

Adverb -viṭṭhalam -viṭṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria