Declension table of viṣamāṅka

Deva

MasculineSingularDualPlural
Nominativeviṣamāṅkaḥ viṣamāṅkau viṣamāṅkāḥ
Vocativeviṣamāṅka viṣamāṅkau viṣamāṅkāḥ
Accusativeviṣamāṅkam viṣamāṅkau viṣamāṅkān
Instrumentalviṣamāṅkeṇa viṣamāṅkābhyām viṣamāṅkaiḥ viṣamāṅkebhiḥ
Dativeviṣamāṅkāya viṣamāṅkābhyām viṣamāṅkebhyaḥ
Ablativeviṣamāṅkāt viṣamāṅkābhyām viṣamāṅkebhyaḥ
Genitiveviṣamāṅkasya viṣamāṅkayoḥ viṣamāṅkāṇām
Locativeviṣamāṅke viṣamāṅkayoḥ viṣamāṅkeṣu

Compound viṣamāṅka -

Adverb -viṣamāṅkam -viṣamāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria