Declension table of viṣahya

Deva

NeuterSingularDualPlural
Nominativeviṣahyam viṣahye viṣahyāṇi
Vocativeviṣahya viṣahye viṣahyāṇi
Accusativeviṣahyam viṣahye viṣahyāṇi
Instrumentalviṣahyeṇa viṣahyābhyām viṣahyaiḥ
Dativeviṣahyāya viṣahyābhyām viṣahyebhyaḥ
Ablativeviṣahyāt viṣahyābhyām viṣahyebhyaḥ
Genitiveviṣahyasya viṣahyayoḥ viṣahyāṇām
Locativeviṣahye viṣahyayoḥ viṣahyeṣu

Compound viṣahya -

Adverb -viṣahyam -viṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria