Declension table of viṣādaśalya

Deva

NeuterSingularDualPlural
Nominativeviṣādaśalyam viṣādaśalye viṣādaśalyāni
Vocativeviṣādaśalya viṣādaśalye viṣādaśalyāni
Accusativeviṣādaśalyam viṣādaśalye viṣādaśalyāni
Instrumentalviṣādaśalyena viṣādaśalyābhyām viṣādaśalyaiḥ
Dativeviṣādaśalyāya viṣādaśalyābhyām viṣādaśalyebhyaḥ
Ablativeviṣādaśalyāt viṣādaśalyābhyām viṣādaśalyebhyaḥ
Genitiveviṣādaśalyasya viṣādaśalyayoḥ viṣādaśalyānām
Locativeviṣādaśalye viṣādaśalyayoḥ viṣādaśalyeṣu

Compound viṣādaśalya -

Adverb -viṣādaśalyam -viṣādaśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria