Declension table of viṣṭambhakara

Deva

NeuterSingularDualPlural
Nominativeviṣṭambhakaram viṣṭambhakare viṣṭambhakarāṇi
Vocativeviṣṭambhakara viṣṭambhakare viṣṭambhakarāṇi
Accusativeviṣṭambhakaram viṣṭambhakare viṣṭambhakarāṇi
Instrumentalviṣṭambhakareṇa viṣṭambhakarābhyām viṣṭambhakaraiḥ
Dativeviṣṭambhakarāya viṣṭambhakarābhyām viṣṭambhakarebhyaḥ
Ablativeviṣṭambhakarāt viṣṭambhakarābhyām viṣṭambhakarebhyaḥ
Genitiveviṣṭambhakarasya viṣṭambhakarayoḥ viṣṭambhakarāṇām
Locativeviṣṭambhakare viṣṭambhakarayoḥ viṣṭambhakareṣu

Compound viṣṭambhakara -

Adverb -viṣṭambhakaram -viṣṭambhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria