Declension table of viṣṇu

Deva

MasculineSingularDualPlural
Nominativeviṣṇuḥ viṣṇū viṣṇavaḥ
Vocativeviṣṇo viṣṇū viṣṇavaḥ
Accusativeviṣṇum viṣṇū viṣṇūn
Instrumentalviṣṇunā viṣṇubhyām viṣṇubhiḥ
Dativeviṣṇave viṣṇubhyām viṣṇubhyaḥ
Ablativeviṣṇoḥ viṣṇubhyām viṣṇubhyaḥ
Genitiveviṣṇoḥ viṣṇvoḥ viṣṇūnām
Locativeviṣṇau viṣṇvoḥ viṣṇuṣu

Compound viṣṇu -

Adverb -viṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria