Declension table of viḍāla

Deva

MasculineSingularDualPlural
Nominativeviḍālaḥ viḍālau viḍālāḥ
Vocativeviḍāla viḍālau viḍālāḥ
Accusativeviḍālam viḍālau viḍālān
Instrumentalviḍālena viḍālābhyām viḍālaiḥ viḍālebhiḥ
Dativeviḍālāya viḍālābhyām viḍālebhyaḥ
Ablativeviḍālāt viḍālābhyām viḍālebhyaḥ
Genitiveviḍālasya viḍālayoḥ viḍālānām
Locativeviḍāle viḍālayoḥ viḍāleṣu

Compound viḍāla -

Adverb -viḍālam -viḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria