Declension table of vaśiṣṭhī

Deva

FeminineSingularDualPlural
Nominativevaśiṣṭhī vaśiṣṭhyau vaśiṣṭhyaḥ
Vocativevaśiṣṭhi vaśiṣṭhyau vaśiṣṭhyaḥ
Accusativevaśiṣṭhīm vaśiṣṭhyau vaśiṣṭhīḥ
Instrumentalvaśiṣṭhyā vaśiṣṭhībhyām vaśiṣṭhībhiḥ
Dativevaśiṣṭhyai vaśiṣṭhībhyām vaśiṣṭhībhyaḥ
Ablativevaśiṣṭhyāḥ vaśiṣṭhībhyām vaśiṣṭhībhyaḥ
Genitivevaśiṣṭhyāḥ vaśiṣṭhyoḥ vaśiṣṭhīnām
Locativevaśiṣṭhyām vaśiṣṭhyoḥ vaśiṣṭhīṣu

Compound vaśiṣṭhi - vaśiṣṭhī -

Adverb -vaśiṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria