Declension table of vayovṛddha

Deva

NeuterSingularDualPlural
Nominativevayovṛddham vayovṛddhe vayovṛddhāni
Vocativevayovṛddha vayovṛddhe vayovṛddhāni
Accusativevayovṛddham vayovṛddhe vayovṛddhāni
Instrumentalvayovṛddhena vayovṛddhābhyām vayovṛddhaiḥ
Dativevayovṛddhāya vayovṛddhābhyām vayovṛddhebhyaḥ
Ablativevayovṛddhāt vayovṛddhābhyām vayovṛddhebhyaḥ
Genitivevayovṛddhasya vayovṛddhayoḥ vayovṛddhānām
Locativevayovṛddhe vayovṛddhayoḥ vayovṛddheṣu

Compound vayovṛddha -

Adverb -vayovṛddham -vayovṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria