Declension table of vayasvat

Deva

MasculineSingularDualPlural
Nominativevayasvān vayasvantau vayasvantaḥ
Vocativevayasvan vayasvantau vayasvantaḥ
Accusativevayasvantam vayasvantau vayasvataḥ
Instrumentalvayasvatā vayasvadbhyām vayasvadbhiḥ
Dativevayasvate vayasvadbhyām vayasvadbhyaḥ
Ablativevayasvataḥ vayasvadbhyām vayasvadbhyaḥ
Genitivevayasvataḥ vayasvatoḥ vayasvatām
Locativevayasvati vayasvatoḥ vayasvatsu

Compound vayasvat -

Adverb -vayasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria