Declension table of vayaska

Deva

NeuterSingularDualPlural
Nominativevayaskam vayaske vayaskāni
Vocativevayaska vayaske vayaskāni
Accusativevayaskam vayaske vayaskāni
Instrumentalvayaskena vayaskābhyām vayaskaiḥ
Dativevayaskāya vayaskābhyām vayaskebhyaḥ
Ablativevayaskāt vayaskābhyām vayaskebhyaḥ
Genitivevayaskasya vayaskayoḥ vayaskānām
Locativevayaske vayaskayoḥ vayaskeṣu

Compound vayaska -

Adverb -vayaskam -vayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria