Declension table of vayasa_2

Deva

MasculineSingularDualPlural
Nominativevayasaḥ vayasau vayasāḥ
Vocativevayasa vayasau vayasāḥ
Accusativevayasam vayasau vayasān
Instrumentalvayasena vayasābhyām vayasaiḥ vayasebhiḥ
Dativevayasāya vayasābhyām vayasebhyaḥ
Ablativevayasāt vayasābhyām vayasebhyaḥ
Genitivevayasasya vayasayoḥ vayasānām
Locativevayase vayasayoḥ vayaseṣu

Compound vayasa -

Adverb -vayasam -vayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria