Declension table of vatsatarī

Deva

FeminineSingularDualPlural
Nominativevatsatarī vatsataryau vatsataryaḥ
Vocativevatsatari vatsataryau vatsataryaḥ
Accusativevatsatarīm vatsataryau vatsatarīḥ
Instrumentalvatsataryā vatsatarībhyām vatsatarībhiḥ
Dativevatsataryai vatsatarībhyām vatsatarībhyaḥ
Ablativevatsataryāḥ vatsatarībhyām vatsatarībhyaḥ
Genitivevatsataryāḥ vatsataryoḥ vatsatarīṇām
Locativevatsataryām vatsataryoḥ vatsatarīṣu

Compound vatsatari - vatsatarī -

Adverb -vatsatari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria