Declension table of vasupūjya

Deva

MasculineSingularDualPlural
Nominativevasupūjyaḥ vasupūjyau vasupūjyāḥ
Vocativevasupūjya vasupūjyau vasupūjyāḥ
Accusativevasupūjyam vasupūjyau vasupūjyān
Instrumentalvasupūjyena vasupūjyābhyām vasupūjyaiḥ vasupūjyebhiḥ
Dativevasupūjyāya vasupūjyābhyām vasupūjyebhyaḥ
Ablativevasupūjyāt vasupūjyābhyām vasupūjyebhyaḥ
Genitivevasupūjyasya vasupūjyayoḥ vasupūjyānām
Locativevasupūjye vasupūjyayoḥ vasupūjyeṣu

Compound vasupūjya -

Adverb -vasupūjyam -vasupūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria