Declension table of vasudevahiṇḍi

Deva

FeminineSingularDualPlural
Nominativevasudevahiṇḍiḥ vasudevahiṇḍī vasudevahiṇḍayaḥ
Vocativevasudevahiṇḍe vasudevahiṇḍī vasudevahiṇḍayaḥ
Accusativevasudevahiṇḍim vasudevahiṇḍī vasudevahiṇḍīḥ
Instrumentalvasudevahiṇḍyā vasudevahiṇḍibhyām vasudevahiṇḍibhiḥ
Dativevasudevahiṇḍyai vasudevahiṇḍaye vasudevahiṇḍibhyām vasudevahiṇḍibhyaḥ
Ablativevasudevahiṇḍyāḥ vasudevahiṇḍeḥ vasudevahiṇḍibhyām vasudevahiṇḍibhyaḥ
Genitivevasudevahiṇḍyāḥ vasudevahiṇḍeḥ vasudevahiṇḍyoḥ vasudevahiṇḍīnām
Locativevasudevahiṇḍyām vasudevahiṇḍau vasudevahiṇḍyoḥ vasudevahiṇḍiṣu

Compound vasudevahiṇḍi -

Adverb -vasudevahiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria