Declension table of vastuśāstra

Deva

NeuterSingularDualPlural
Nominativevastuśāstram vastuśāstre vastuśāstrāṇi
Vocativevastuśāstra vastuśāstre vastuśāstrāṇi
Accusativevastuśāstram vastuśāstre vastuśāstrāṇi
Instrumentalvastuśāstreṇa vastuśāstrābhyām vastuśāstraiḥ
Dativevastuśāstrāya vastuśāstrābhyām vastuśāstrebhyaḥ
Ablativevastuśāstrāt vastuśāstrābhyām vastuśāstrebhyaḥ
Genitivevastuśāstrasya vastuśāstrayoḥ vastuśāstrāṇām
Locativevastuśāstre vastuśāstrayoḥ vastuśāstreṣu

Compound vastuśāstra -

Adverb -vastuśāstram -vastuśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria