Declension table of vastutaḥsattā

Deva

FeminineSingularDualPlural
Nominativevastutaḥsattā vastutaḥsatte vastutaḥsattāḥ
Vocativevastutaḥsatte vastutaḥsatte vastutaḥsattāḥ
Accusativevastutaḥsattām vastutaḥsatte vastutaḥsattāḥ
Instrumentalvastutaḥsattayā vastutaḥsattābhyām vastutaḥsattābhiḥ
Dativevastutaḥsattāyai vastutaḥsattābhyām vastutaḥsattābhyaḥ
Ablativevastutaḥsattāyāḥ vastutaḥsattābhyām vastutaḥsattābhyaḥ
Genitivevastutaḥsattāyāḥ vastutaḥsattayoḥ vastutaḥsattānām
Locativevastutaḥsattāyām vastutaḥsattayoḥ vastutaḥsattāsu

Adverb -vastutaḥsattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria