Declension table of vastudhvani

Deva

MasculineSingularDualPlural
Nominativevastudhvaniḥ vastudhvanī vastudhvanayaḥ
Vocativevastudhvane vastudhvanī vastudhvanayaḥ
Accusativevastudhvanim vastudhvanī vastudhvanīn
Instrumentalvastudhvaninā vastudhvanibhyām vastudhvanibhiḥ
Dativevastudhvanaye vastudhvanibhyām vastudhvanibhyaḥ
Ablativevastudhvaneḥ vastudhvanibhyām vastudhvanibhyaḥ
Genitivevastudhvaneḥ vastudhvanyoḥ vastudhvanīnām
Locativevastudhvanau vastudhvanyoḥ vastudhvaniṣu

Compound vastudhvani -

Adverb -vastudhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria