Declension table of vasantatilakā

Deva

FeminineSingularDualPlural
Nominativevasantatilakā vasantatilake vasantatilakāḥ
Vocativevasantatilake vasantatilake vasantatilakāḥ
Accusativevasantatilakām vasantatilake vasantatilakāḥ
Instrumentalvasantatilakayā vasantatilakābhyām vasantatilakābhiḥ
Dativevasantatilakāyai vasantatilakābhyām vasantatilakābhyaḥ
Ablativevasantatilakāyāḥ vasantatilakābhyām vasantatilakābhyaḥ
Genitivevasantatilakāyāḥ vasantatilakayoḥ vasantatilakānām
Locativevasantatilakāyām vasantatilakayoḥ vasantatilakāsu

Adverb -vasantatilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria