Declension table of vasana_2

Deva

NeuterSingularDualPlural
Nominativevasanam vasane vasanāni
Vocativevasana vasane vasanāni
Accusativevasanam vasane vasanāni
Instrumentalvasanena vasanābhyām vasanaiḥ
Dativevasanāya vasanābhyām vasanebhyaḥ
Ablativevasanāt vasanābhyām vasanebhyaḥ
Genitivevasanasya vasanayoḥ vasanānām
Locativevasane vasanayoḥ vasaneṣu

Compound vasana -

Adverb -vasanam -vasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria