Declension table of varuṇasava

Deva

MasculineSingularDualPlural
Nominativevaruṇasavaḥ varuṇasavau varuṇasavāḥ
Vocativevaruṇasava varuṇasavau varuṇasavāḥ
Accusativevaruṇasavam varuṇasavau varuṇasavān
Instrumentalvaruṇasavena varuṇasavābhyām varuṇasavaiḥ varuṇasavebhiḥ
Dativevaruṇasavāya varuṇasavābhyām varuṇasavebhyaḥ
Ablativevaruṇasavāt varuṇasavābhyām varuṇasavebhyaḥ
Genitivevaruṇasavasya varuṇasavayoḥ varuṇasavānām
Locativevaruṇasave varuṇasavayoḥ varuṇasaveṣu

Compound varuṇasava -

Adverb -varuṇasavam -varuṇasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria