Declension table of vartamānasāmīpya

Deva

NeuterSingularDualPlural
Nominativevartamānasāmīpyam vartamānasāmīpye vartamānasāmīpyāni
Vocativevartamānasāmīpya vartamānasāmīpye vartamānasāmīpyāni
Accusativevartamānasāmīpyam vartamānasāmīpye vartamānasāmīpyāni
Instrumentalvartamānasāmīpyena vartamānasāmīpyābhyām vartamānasāmīpyaiḥ
Dativevartamānasāmīpyāya vartamānasāmīpyābhyām vartamānasāmīpyebhyaḥ
Ablativevartamānasāmīpyāt vartamānasāmīpyābhyām vartamānasāmīpyebhyaḥ
Genitivevartamānasāmīpyasya vartamānasāmīpyayoḥ vartamānasāmīpyānām
Locativevartamānasāmīpye vartamānasāmīpyayoḥ vartamānasāmīpyeṣu

Compound vartamānasāmīpya -

Adverb -vartamānasāmīpyam -vartamānasāmīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria