Declension table of varīyas_2

Deva

NeuterSingularDualPlural
Nominativevarīyaḥ varīyasī varīyāṃsi
Vocativevarīyaḥ varīyasī varīyāṃsi
Accusativevarīyaḥ varīyasī varīyāṃsi
Instrumentalvarīyasā varīyobhyām varīyobhiḥ
Dativevarīyase varīyobhyām varīyobhyaḥ
Ablativevarīyasaḥ varīyobhyām varīyobhyaḥ
Genitivevarīyasaḥ varīyasoḥ varīyasām
Locativevarīyasi varīyasoḥ varīyaḥsu

Compound varīyas -

Adverb -varīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria