Declension table of variṣṭha_2

Deva

NeuterSingularDualPlural
Nominativevariṣṭham variṣṭhe variṣṭhāni
Vocativevariṣṭha variṣṭhe variṣṭhāni
Accusativevariṣṭham variṣṭhe variṣṭhāni
Instrumentalvariṣṭhena variṣṭhābhyām variṣṭhaiḥ
Dativevariṣṭhāya variṣṭhābhyām variṣṭhebhyaḥ
Ablativevariṣṭhāt variṣṭhābhyām variṣṭhebhyaḥ
Genitivevariṣṭhasya variṣṭhayoḥ variṣṭhānām
Locativevariṣṭhe variṣṭhayoḥ variṣṭheṣu

Compound variṣṭha -

Adverb -variṣṭham -variṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria