Declension table of variṣṭha_2

Deva

MasculineSingularDualPlural
Nominativevariṣṭhaḥ variṣṭhau variṣṭhāḥ
Vocativevariṣṭha variṣṭhau variṣṭhāḥ
Accusativevariṣṭham variṣṭhau variṣṭhān
Instrumentalvariṣṭhena variṣṭhābhyām variṣṭhaiḥ variṣṭhebhiḥ
Dativevariṣṭhāya variṣṭhābhyām variṣṭhebhyaḥ
Ablativevariṣṭhāt variṣṭhābhyām variṣṭhebhyaḥ
Genitivevariṣṭhasya variṣṭhayoḥ variṣṭhānām
Locativevariṣṭhe variṣṭhayoḥ variṣṭheṣu

Compound variṣṭha -

Adverb -variṣṭham -variṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria