Declension table of vargamūla

Deva

NeuterSingularDualPlural
Nominativevargamūlam vargamūle vargamūlāni
Vocativevargamūla vargamūle vargamūlāni
Accusativevargamūlam vargamūle vargamūlāni
Instrumentalvargamūlena vargamūlābhyām vargamūlaiḥ
Dativevargamūlāya vargamūlābhyām vargamūlebhyaḥ
Ablativevargamūlāt vargamūlābhyām vargamūlebhyaḥ
Genitivevargamūlasya vargamūlayoḥ vargamūlānām
Locativevargamūle vargamūlayoḥ vargamūleṣu

Compound vargamūla -

Adverb -vargamūlam -vargamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria