Declension table of vardhana

Deva

NeuterSingularDualPlural
Nominativevardhanam vardhane vardhanāni
Vocativevardhana vardhane vardhanāni
Accusativevardhanam vardhane vardhanāni
Instrumentalvardhanena vardhanābhyām vardhanaiḥ
Dativevardhanāya vardhanābhyām vardhanebhyaḥ
Ablativevardhanāt vardhanābhyām vardhanebhyaḥ
Genitivevardhanasya vardhanayoḥ vardhanānām
Locativevardhane vardhanayoḥ vardhaneṣu

Compound vardhana -

Adverb -vardhanam -vardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria