Declension table of vardhamānapurāṇa

Deva

NeuterSingularDualPlural
Nominativevardhamānapurāṇam vardhamānapurāṇe vardhamānapurāṇāni
Vocativevardhamānapurāṇa vardhamānapurāṇe vardhamānapurāṇāni
Accusativevardhamānapurāṇam vardhamānapurāṇe vardhamānapurāṇāni
Instrumentalvardhamānapurāṇena vardhamānapurāṇābhyām vardhamānapurāṇaiḥ
Dativevardhamānapurāṇāya vardhamānapurāṇābhyām vardhamānapurāṇebhyaḥ
Ablativevardhamānapurāṇāt vardhamānapurāṇābhyām vardhamānapurāṇebhyaḥ
Genitivevardhamānapurāṇasya vardhamānapurāṇayoḥ vardhamānapurāṇānām
Locativevardhamānapurāṇe vardhamānapurāṇayoḥ vardhamānapurāṇeṣu

Compound vardhamānapurāṇa -

Adverb -vardhamānapurāṇam -vardhamānapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria