Declension table of varadarājastava

Deva

MasculineSingularDualPlural
Nominativevaradarājastavaḥ varadarājastavau varadarājastavāḥ
Vocativevaradarājastava varadarājastavau varadarājastavāḥ
Accusativevaradarājastavam varadarājastavau varadarājastavān
Instrumentalvaradarājastavena varadarājastavābhyām varadarājastavaiḥ varadarājastavebhiḥ
Dativevaradarājastavāya varadarājastavābhyām varadarājastavebhyaḥ
Ablativevaradarājastavāt varadarājastavābhyām varadarājastavebhyaḥ
Genitivevaradarājastavasya varadarājastavayoḥ varadarājastavānām
Locativevaradarājastave varadarājastavayoḥ varadarājastaveṣu

Compound varadarājastava -

Adverb -varadarājastavam -varadarājastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria