Declension table of varadāna

Deva

NeuterSingularDualPlural
Nominativevaradānam varadāne varadānāni
Vocativevaradāna varadāne varadānāni
Accusativevaradānam varadāne varadānāni
Instrumentalvaradānena varadānābhyām varadānaiḥ
Dativevaradānāya varadānābhyām varadānebhyaḥ
Ablativevaradānāt varadānābhyām varadānebhyaḥ
Genitivevaradānasya varadānayoḥ varadānānām
Locativevaradāne varadānayoḥ varadāneṣu

Compound varadāna -

Adverb -varadānam -varadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria