Declension table of varāṅga

Deva

NeuterSingularDualPlural
Nominativevarāṅgam varāṅge varāṅgāṇi
Vocativevarāṅga varāṅge varāṅgāṇi
Accusativevarāṅgam varāṅge varāṅgāṇi
Instrumentalvarāṅgeṇa varāṅgābhyām varāṅgaiḥ
Dativevarāṅgāya varāṅgābhyām varāṅgebhyaḥ
Ablativevarāṅgāt varāṅgābhyām varāṅgebhyaḥ
Genitivevarāṅgasya varāṅgayoḥ varāṅgāṇām
Locativevarāṅge varāṅgayoḥ varāṅgeṣu

Compound varāṅga -

Adverb -varāṅgam -varāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria