Declension table of varāṅga

Deva

MasculineSingularDualPlural
Nominativevarāṅgaḥ varāṅgau varāṅgāḥ
Vocativevarāṅga varāṅgau varāṅgāḥ
Accusativevarāṅgam varāṅgau varāṅgān
Instrumentalvarāṅgeṇa varāṅgābhyām varāṅgaiḥ varāṅgebhiḥ
Dativevarāṅgāya varāṅgābhyām varāṅgebhyaḥ
Ablativevarāṅgāt varāṅgābhyām varāṅgebhyaḥ
Genitivevarāṅgasya varāṅgayoḥ varāṅgāṇām
Locativevarāṅge varāṅgayoḥ varāṅgeṣu

Compound varāṅga -

Adverb -varāṅgam -varāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria