Declension table of varṣuka

Deva

MasculineSingularDualPlural
Nominativevarṣukaḥ varṣukau varṣukāḥ
Vocativevarṣuka varṣukau varṣukāḥ
Accusativevarṣukam varṣukau varṣukān
Instrumentalvarṣukeṇa varṣukābhyām varṣukaiḥ varṣukebhiḥ
Dativevarṣukāya varṣukābhyām varṣukebhyaḥ
Ablativevarṣukāt varṣukābhyām varṣukebhyaḥ
Genitivevarṣukasya varṣukayoḥ varṣukāṇām
Locativevarṣuke varṣukayoḥ varṣukeṣu

Compound varṣuka -

Adverb -varṣukam -varṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria