Declension table of varṣiṣṭha

Deva

NeuterSingularDualPlural
Nominativevarṣiṣṭham varṣiṣṭhe varṣiṣṭhāni
Vocativevarṣiṣṭha varṣiṣṭhe varṣiṣṭhāni
Accusativevarṣiṣṭham varṣiṣṭhe varṣiṣṭhāni
Instrumentalvarṣiṣṭhena varṣiṣṭhābhyām varṣiṣṭhaiḥ
Dativevarṣiṣṭhāya varṣiṣṭhābhyām varṣiṣṭhebhyaḥ
Ablativevarṣiṣṭhāt varṣiṣṭhābhyām varṣiṣṭhebhyaḥ
Genitivevarṣiṣṭhasya varṣiṣṭhayoḥ varṣiṣṭhānām
Locativevarṣiṣṭhe varṣiṣṭhayoḥ varṣiṣṭheṣu

Compound varṣiṣṭha -

Adverb -varṣiṣṭham -varṣiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria