Declension table of varṣakuṇḍalī

Deva

FeminineSingularDualPlural
Nominativevarṣakuṇḍalī varṣakuṇḍalyau varṣakuṇḍalyaḥ
Vocativevarṣakuṇḍali varṣakuṇḍalyau varṣakuṇḍalyaḥ
Accusativevarṣakuṇḍalīm varṣakuṇḍalyau varṣakuṇḍalīḥ
Instrumentalvarṣakuṇḍalyā varṣakuṇḍalībhyām varṣakuṇḍalībhiḥ
Dativevarṣakuṇḍalyai varṣakuṇḍalībhyām varṣakuṇḍalībhyaḥ
Ablativevarṣakuṇḍalyāḥ varṣakuṇḍalībhyām varṣakuṇḍalībhyaḥ
Genitivevarṣakuṇḍalyāḥ varṣakuṇḍalyoḥ varṣakuṇḍalīnām
Locativevarṣakuṇḍalyām varṣakuṇḍalyoḥ varṣakuṇḍalīṣu

Compound varṣakuṇḍali - varṣakuṇḍalī -

Adverb -varṣakuṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria