Declension table of varṣabhogya

Deva

NeuterSingularDualPlural
Nominativevarṣabhogyam varṣabhogye varṣabhogyāṇi
Vocativevarṣabhogya varṣabhogye varṣabhogyāṇi
Accusativevarṣabhogyam varṣabhogye varṣabhogyāṇi
Instrumentalvarṣabhogyeṇa varṣabhogyābhyām varṣabhogyaiḥ
Dativevarṣabhogyāya varṣabhogyābhyām varṣabhogyebhyaḥ
Ablativevarṣabhogyāt varṣabhogyābhyām varṣabhogyebhyaḥ
Genitivevarṣabhogyasya varṣabhogyayoḥ varṣabhogyāṇām
Locativevarṣabhogye varṣabhogyayoḥ varṣabhogyeṣu

Compound varṣabhogya -

Adverb -varṣabhogyam -varṣabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria