Declension table of varṣabhogya

Deva

MasculineSingularDualPlural
Nominativevarṣabhogyaḥ varṣabhogyau varṣabhogyāḥ
Vocativevarṣabhogya varṣabhogyau varṣabhogyāḥ
Accusativevarṣabhogyam varṣabhogyau varṣabhogyān
Instrumentalvarṣabhogyeṇa varṣabhogyābhyām varṣabhogyaiḥ varṣabhogyebhiḥ
Dativevarṣabhogyāya varṣabhogyābhyām varṣabhogyebhyaḥ
Ablativevarṣabhogyāt varṣabhogyābhyām varṣabhogyebhyaḥ
Genitivevarṣabhogyasya varṣabhogyayoḥ varṣabhogyāṇām
Locativevarṣabhogye varṣabhogyayoḥ varṣabhogyeṣu

Compound varṣabhogya -

Adverb -varṣabhogyam -varṣabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria