Declension table of varṣāmada

Deva

MasculineSingularDualPlural
Nominativevarṣāmadaḥ varṣāmadau varṣāmadāḥ
Vocativevarṣāmada varṣāmadau varṣāmadāḥ
Accusativevarṣāmadam varṣāmadau varṣāmadān
Instrumentalvarṣāmadena varṣāmadābhyām varṣāmadaiḥ varṣāmadebhiḥ
Dativevarṣāmadāya varṣāmadābhyām varṣāmadebhyaḥ
Ablativevarṣāmadāt varṣāmadābhyām varṣāmadebhyaḥ
Genitivevarṣāmadasya varṣāmadayoḥ varṣāmadānām
Locativevarṣāmade varṣāmadayoḥ varṣāmadeṣu

Compound varṣāmada -

Adverb -varṣāmadam -varṣāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria